Shri Ram Raksha Stotra Mantra in Hindi- श्री राम रक्षा स्तोत्रम् हिंदी मे

Shri-Ram-Raksha-Stotra

श्री गणेशाय नमः |
अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।
श्री सीतारामचंद्रो देवता ।
अनुष्टुप छंदः। सीता शक्तिः ।
श्रीमान हनुमान कीलकम ।
श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः ।

अथ ध्यानम्‌:
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,
पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम ।
वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,
रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ॥

राम रक्षा स्तोत्रम्:
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥2॥

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥3॥

रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥

कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥5॥

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥6॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।
उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः ॥8॥

जानुनी सेतुकृत पातु जंघे दशमुखांतकः ।
पादौ विभीषणश्रीदः पातु रामअखिलं वपुः ॥9॥

एतां रामबलोपेतां रक्षां यः सुकृति पठेत ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10॥

पातालभूतल व्योम चारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥11॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन ।
नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12॥

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत ।
अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ॥14॥

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥15॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ॥16॥

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥17॥

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19॥

आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ॥20॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः ॥21॥

रामो दाशरथी शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22॥

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥

इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥24॥

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥25॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं,
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ॥26॥

रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥

श्रीराम राम रघुनन्दनराम राम,
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम,
श्रीराम राम शरणं भव राम राम ॥28॥

श्रीराम चन्द्रचरणौ मनसा स्मरामि,
श्रीराम चंद्रचरणौ वचसा गृणामि ।
श्रीराम चन्द्रचरणौ शिरसा नमामि,
श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥29॥

माता रामो मत्पिता रामचंन्द्र: ।
स्वामी रामो मत्सखा रामचंद्र: ।
सर्वस्वं मे रामचन्द्रो दयालु ।
नान्यं जाने नैव जाने न जाने ॥

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥31॥

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।
वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये ॥33॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ॥34॥

आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥35॥

भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36॥

रामो राजमणिः सदा विजयते,
रामं रमेशं भजे रामेणाभिहता,
निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं,
रामस्य दासोस्म्यहं रामे चित्तलयः,
सदा भवतु मे भो राम मामुद्धराः ॥37॥

राम रामेति रामेति रमे रामे मनोरमे ।
सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥38॥

|| Shri Ram Raksha Stotram ||

Shri Ganeshaaya Namaha |
Asya Shri Rama Raksha stotra mantrasya |
Budha Koushika Rushi-hi |
Shri Seeta Ramachandro devataa |
Anushtup Chanda-ha | Seeta shakti-hi |
Srimad Hanumaan-a Keelakam-m |
Shri Seeta Ramachando preetyarte jape viniyoga-ha ||

|| Aththa Dhyanam ||

Dhyaye daajaanu baahum dhruta shara danusham badra padma sanastham |
Peetham vaaso vasaanam navakamala dala spardhi netram prasannam ||
Vaaman-karuDa Sita muka kamala mila lochanam neera daabam |
Naanaa lankaara deeptham dadha tamuru jataa mandanam Ramachandram ||

|| Iththi Dhyanam ||

Charitham Raghunaathasya shatha koti pravistaram |
Ekaika maksharam pumsaam maha paataka naashanam ||1||

Dhyatva neelotpala Shyamam Ramam raajiva lochanam |
Jaanaki Lakshmano pethaam jata mukuta manditham ||2||

SaasitUna dhanurbaana paanim naktham charaantakam |
Svaleelaya jagatraatu maavirbhUta majam vibhum ||3||

Ramaraksham patetpradnya-ha paapagneem sarvakaamadham |
Shiro me Raghava-h paatu bhaalam dasharathaatmaja-ha ||4||

Kausalyeyo drushau paathu Vishwamitra priya-h shrutee |
Ghraanam paathu makhatraathaa mukham Saumitri vatsala-ha ||5||

Jivhaam vidya nidhi-h paathu kanTam Bharata vandita-ha |
Skandhau divya yudha-h paathu bhujhau bhagnesha kaarmuka-h ||6||

Karau Sitapati-h paatu hrudayam Jaamadagnyajit |
Madhyam paathu khara dhwamsee naabhim Jaambhavadaashraya-ha ||7||

Sugreevasha katee paathu sakthinee Hanumath-prabhu-h |
Uruu Raghuththama-h paathu raksha-h kula vinaasha-kruth ||8||

Jaanunee sethukruth-paathu jadgne dasha-mukhaanthaka-ha |
Paadhau BibheeshaNa-shreeda-h paathu Raamo-n-khilam vapu-h ||9||

Yethaam Rama-balO-pethaam rakshaam ya-h sukruthee paTet |
Sa chiraayu-h sukhee putree vijayi vinayi bhavet ||10||

Paataala bhutalavyoma chaariNashchadh-ma chaarina-ha |
Na drushtumapi shaktaaste rakshitam Rama naamabhi-hi ||11||

Rameti Ramabhadrethi Ramachandrethi vaa smarana |
Naro na lipyate paapai bhukthim mukthim cha vindathi ||12||

Jagajjetraika-mantreNa Ramanam-naabhi-rakshitam |
Ya-h kaNTe dhaarayethtasya karasthhA-h sarvasidhdhaya-h ||13||

Vajra-panjaranaamedam yo Raamakavacham smaret |
Avyaahataagnya-h sarvatra labhate jayamangalam ||14||

Adishtavaan yathaa swapne Ramarakshaamimaam hara-h |
Tatha likhitavaana praata-h prabhudhdho budhakaushika-h ||15||

Aaraama-h kalpavrukshaaNaam viraama-h sakalapadaam |
Abhiraamstrilokaanaam Rama-h shreemaan sa na-h prabhu-h ||16||

Tarunnau roopasampannau sukumaarau mahabalau |
Pundareeka-vishaalakshau cheera krushNaa jinaambarau ||17||

Phalamoolashinau daantau taapasau brahmachaariNau |
Putrau dasharathasyaythau bhratarau RamalakshmaNau ||18||

Sharanyau sarvasatvaanaam shreshTau sarvadhanushmatham |
Raksha-h-kulanihantaarau traayetaam no raghuththamau ||19||

Aaththasajhjha-dhanushaa vishusprushaa shuganishandga sandginau |
RakshaNaaya mama RaamalakshmaNaa vagratha-h pathi sadaiva gachchathaam ||20||

Sannaddha-h kavachee khaDgee chaapabaaNadharo yuvaa |
gachchana-manoratho-smaakam Raama-h paathu sa-lakshmana-h ||21||

Raamo Daasharathi-h shooro LakshmaNaa-nucharo balee |
Kaakutstha-h purusha-h poorna-h Kausalyeyo raghuththamma-h ||22||

Vedantavedhyo yagnesha-h puraaNapurushoththama-h |
Janakeevallabha-h Shrimaan-naprameya parakrama-h ||23||

Ityetaani japennityam madbhakta-ha shraddhayaanvita-h |
Ashwamedhaayutam punyam sampraaprOti na samshaya-ha ||24||

Raamam duurvaadalashyamam padmaaksham peetavaasasam |
Stuvanti naamabhirdhirvyairna te samsaarinO nara-h ||25||

Raamam LakshmaNa puurvajam Raghuvaram Seetapatim sundaram |
KaakutasTham karuNaarNavam guNanidhim viprapriyam dhaarmikam
Raajendram satyasamdham Dasharathanayam shyamalam shaantamuurthim |
Vande lokabhiraamam Raghukulatilakam Raaghavam RaavaNaarim ||26||

Raamaya Raamabhadraaya Raamachandraaya vedhase |
Raghunaathaaya naathaaya Seethaayaa-h pathaye namah ||27||

Shreeraam Raam Raghunandana Raam Raam |
Shreeraam Raam Bharathaagraja Raam Raam |
Shreeraam Raam RaNakarkasha Raam Raam |
Shreeraam Raam SharaNaM bhava Raam Raam ||28||

ShreeraamachandracharaNau manasaa smaraami |
ShreeraamachandracharaNau vachasaa gruNaami |
ShreeraamachandracharaNau shirasaa namaami |
ShreeraamachandracharaNau sharaNam pradhye ||29||

Maataa Raamo matpithaa Ramachandra-ha |
Swamee Raamo matsakhaa Ramachandra-ha |
Sarvaswam me RamachandrO dayaalu |
Naanyam jaane naiva jaane na jaane ||30||

DakshiNe LakshmaNO yasya vaame tu Janakaatmajaa |
Puratho Maarutiryasya tam vande Raghunandanam ||31||

Lokabhiraamam ranarangadheeram raajeevanetram Raghuvamshanaatham |
KaaruNyaroopam karuNaakaramtam Shreeraamachandram sharaNam prapadhye ||32||

Manojavam Maarutatulyavegam jitendriyam varishTam |
Vaataatmajam vaanarayuuthamukhyam Shreeraamadootam sharaNam prapadhye ||33||

Koojantham Raamaraameti madhuram madhuraaksharam |
Aaruhya kavithashaakhaam vande Valmiikikokilam ||34||

Aapadaampahartaaram daataaram sarvasampadaam |
Lokaabhiraamam Shreeraamam bhuyo bhuyo namaamyaham ||35||

Bharjanam bhavabeejaanaam-marjanam sukhasampadaam |
Tarjanam yamadootaanaam Raamaraamethi garjanam ||36||

Raamo RaajamaNi-h sada vijayate Raamam ramesham bhaje |
RaameNaabhihathaa nishaacarachamuu Raamaya tasmai namaha |
Raamannaasti parayaaNam parataram Raamasya daasO-smayaham |
Raame chiththalaya-h sada bhavatu me bho Raam maamudhdhara ||37||

Raama Raamethi Raamethi rame Raame manorame |
Sahastranaama taththulyam Ramanaam varaanane ||38||

Ithi ShreeBudhakaushikavirachitham
ShreeRamarakshastotram sampoorNam ||

|| Shree SeethaaraamachandraarpaNamasthu ||

Shri Ram Raksha Stotra
Shri Ram Raksha Stotra
Shri Ram Raksha Stotra
Shri Ram Raksha Stotra
Shri Ram Raksha Stotra
Shri Ram Raksha Stotra

Leave a Reply

Your email address will not be published. Required fields are marked *